Declension table of ?arṣaṇīya

Deva

MasculineSingularDualPlural
Nominativearṣaṇīyaḥ arṣaṇīyau arṣaṇīyāḥ
Vocativearṣaṇīya arṣaṇīyau arṣaṇīyāḥ
Accusativearṣaṇīyam arṣaṇīyau arṣaṇīyān
Instrumentalarṣaṇīyena arṣaṇīyābhyām arṣaṇīyaiḥ arṣaṇīyebhiḥ
Dativearṣaṇīyāya arṣaṇīyābhyām arṣaṇīyebhyaḥ
Ablativearṣaṇīyāt arṣaṇīyābhyām arṣaṇīyebhyaḥ
Genitivearṣaṇīyasya arṣaṇīyayoḥ arṣaṇīyānām
Locativearṣaṇīye arṣaṇīyayoḥ arṣaṇīyeṣu

Compound arṣaṇīya -

Adverb -arṣaṇīyam -arṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria