Declension table of ?arṣitavya

Deva

MasculineSingularDualPlural
Nominativearṣitavyaḥ arṣitavyau arṣitavyāḥ
Vocativearṣitavya arṣitavyau arṣitavyāḥ
Accusativearṣitavyam arṣitavyau arṣitavyān
Instrumentalarṣitavyena arṣitavyābhyām arṣitavyaiḥ arṣitavyebhiḥ
Dativearṣitavyāya arṣitavyābhyām arṣitavyebhyaḥ
Ablativearṣitavyāt arṣitavyābhyām arṣitavyebhyaḥ
Genitivearṣitavyasya arṣitavyayoḥ arṣitavyānām
Locativearṣitavye arṣitavyayoḥ arṣitavyeṣu

Compound arṣitavya -

Adverb -arṣitavyam -arṣitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria