Declension table of ?ṛṣṭavatī

Deva

FeminineSingularDualPlural
Nominativeṛṣṭavatī ṛṣṭavatyau ṛṣṭavatyaḥ
Vocativeṛṣṭavati ṛṣṭavatyau ṛṣṭavatyaḥ
Accusativeṛṣṭavatīm ṛṣṭavatyau ṛṣṭavatīḥ
Instrumentalṛṣṭavatyā ṛṣṭavatībhyām ṛṣṭavatībhiḥ
Dativeṛṣṭavatyai ṛṣṭavatībhyām ṛṣṭavatībhyaḥ
Ablativeṛṣṭavatyāḥ ṛṣṭavatībhyām ṛṣṭavatībhyaḥ
Genitiveṛṣṭavatyāḥ ṛṣṭavatyoḥ ṛṣṭavatīnām
Locativeṛṣṭavatyām ṛṣṭavatyoḥ ṛṣṭavatīṣu

Compound ṛṣṭavati - ṛṣṭavatī -

Adverb -ṛṣṭavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria