Declension table of ?arṣiṣyantī

Deva

FeminineSingularDualPlural
Nominativearṣiṣyantī arṣiṣyantyau arṣiṣyantyaḥ
Vocativearṣiṣyanti arṣiṣyantyau arṣiṣyantyaḥ
Accusativearṣiṣyantīm arṣiṣyantyau arṣiṣyantīḥ
Instrumentalarṣiṣyantyā arṣiṣyantībhyām arṣiṣyantībhiḥ
Dativearṣiṣyantyai arṣiṣyantībhyām arṣiṣyantībhyaḥ
Ablativearṣiṣyantyāḥ arṣiṣyantībhyām arṣiṣyantībhyaḥ
Genitivearṣiṣyantyāḥ arṣiṣyantyoḥ arṣiṣyantīnām
Locativearṣiṣyantyām arṣiṣyantyoḥ arṣiṣyantīṣu

Compound arṣiṣyanti - arṣiṣyantī -

Adverb -arṣiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria