Declension table of ?ṛṣat

Deva

NeuterSingularDualPlural
Nominativeṛṣat ṛṣantī ṛṣatī ṛṣanti
Vocativeṛṣat ṛṣantī ṛṣatī ṛṣanti
Accusativeṛṣat ṛṣantī ṛṣatī ṛṣanti
Instrumentalṛṣatā ṛṣadbhyām ṛṣadbhiḥ
Dativeṛṣate ṛṣadbhyām ṛṣadbhyaḥ
Ablativeṛṣataḥ ṛṣadbhyām ṛṣadbhyaḥ
Genitiveṛṣataḥ ṛṣatoḥ ṛṣatām
Locativeṛṣati ṛṣatoḥ ṛṣatsu

Adverb -ṛṣatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria