Declension table of ?ṛṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeṛṣyamāṇam ṛṣyamāṇe ṛṣyamāṇāni
Vocativeṛṣyamāṇa ṛṣyamāṇe ṛṣyamāṇāni
Accusativeṛṣyamāṇam ṛṣyamāṇe ṛṣyamāṇāni
Instrumentalṛṣyamāṇena ṛṣyamāṇābhyām ṛṣyamāṇaiḥ
Dativeṛṣyamāṇāya ṛṣyamāṇābhyām ṛṣyamāṇebhyaḥ
Ablativeṛṣyamāṇāt ṛṣyamāṇābhyām ṛṣyamāṇebhyaḥ
Genitiveṛṣyamāṇasya ṛṣyamāṇayoḥ ṛṣyamāṇānām
Locativeṛṣyamāṇe ṛṣyamāṇayoḥ ṛṣyamāṇeṣu

Compound ṛṣyamāṇa -

Adverb -ṛṣyamāṇam -ṛṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria