Declension table of ?ṛṣat

Deva

MasculineSingularDualPlural
Nominativeṛṣan ṛṣantau ṛṣantaḥ
Vocativeṛṣan ṛṣantau ṛṣantaḥ
Accusativeṛṣantam ṛṣantau ṛṣataḥ
Instrumentalṛṣatā ṛṣadbhyām ṛṣadbhiḥ
Dativeṛṣate ṛṣadbhyām ṛṣadbhyaḥ
Ablativeṛṣataḥ ṛṣadbhyām ṛṣadbhyaḥ
Genitiveṛṣataḥ ṛṣatoḥ ṛṣatām
Locativeṛṣati ṛṣatoḥ ṛṣatsu

Compound ṛṣat -

Adverb -ṛṣantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria