Declension table of ?ānṛṣuṣī

Deva

FeminineSingularDualPlural
Nominativeānṛṣuṣī ānṛṣuṣyau ānṛṣuṣyaḥ
Vocativeānṛṣuṣi ānṛṣuṣyau ānṛṣuṣyaḥ
Accusativeānṛṣuṣīm ānṛṣuṣyau ānṛṣuṣīḥ
Instrumentalānṛṣuṣyā ānṛṣuṣībhyām ānṛṣuṣībhiḥ
Dativeānṛṣuṣyai ānṛṣuṣībhyām ānṛṣuṣībhyaḥ
Ablativeānṛṣuṣyāḥ ānṛṣuṣībhyām ānṛṣuṣībhyaḥ
Genitiveānṛṣuṣyāḥ ānṛṣuṣyoḥ ānṛṣuṣīṇām
Locativeānṛṣuṣyām ānṛṣuṣyoḥ ānṛṣuṣīṣu

Compound ānṛṣuṣi - ānṛṣuṣī -

Adverb -ānṛṣuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria