Declension table of ?ṛṣantī

Deva

FeminineSingularDualPlural
Nominativeṛṣantī ṛṣantyau ṛṣantyaḥ
Vocativeṛṣanti ṛṣantyau ṛṣantyaḥ
Accusativeṛṣantīm ṛṣantyau ṛṣantīḥ
Instrumentalṛṣantyā ṛṣantībhyām ṛṣantībhiḥ
Dativeṛṣantyai ṛṣantībhyām ṛṣantībhyaḥ
Ablativeṛṣantyāḥ ṛṣantībhyām ṛṣantībhyaḥ
Genitiveṛṣantyāḥ ṛṣantyoḥ ṛṣantīnām
Locativeṛṣantyām ṛṣantyoḥ ṛṣantīṣu

Compound ṛṣanti - ṛṣantī -

Adverb -ṛṣanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria