Declension table of ṛṣṭa

Deva

MasculineSingularDualPlural
Nominativeṛṣṭaḥ ṛṣṭau ṛṣṭāḥ
Vocativeṛṣṭa ṛṣṭau ṛṣṭāḥ
Accusativeṛṣṭam ṛṣṭau ṛṣṭān
Instrumentalṛṣṭena ṛṣṭābhyām ṛṣṭaiḥ ṛṣṭebhiḥ
Dativeṛṣṭāya ṛṣṭābhyām ṛṣṭebhyaḥ
Ablativeṛṣṭāt ṛṣṭābhyām ṛṣṭebhyaḥ
Genitiveṛṣṭasya ṛṣṭayoḥ ṛṣṭānām
Locativeṛṣṭe ṛṣṭayoḥ ṛṣṭeṣu

Compound ṛṣṭa -

Adverb -ṛṣṭam -ṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria