Declension table of ?arṣaṇīya

Deva

NeuterSingularDualPlural
Nominativearṣaṇīyam arṣaṇīye arṣaṇīyāni
Vocativearṣaṇīya arṣaṇīye arṣaṇīyāni
Accusativearṣaṇīyam arṣaṇīye arṣaṇīyāni
Instrumentalarṣaṇīyena arṣaṇīyābhyām arṣaṇīyaiḥ
Dativearṣaṇīyāya arṣaṇīyābhyām arṣaṇīyebhyaḥ
Ablativearṣaṇīyāt arṣaṇīyābhyām arṣaṇīyebhyaḥ
Genitivearṣaṇīyasya arṣaṇīyayoḥ arṣaṇīyānām
Locativearṣaṇīye arṣaṇīyayoḥ arṣaṇīyeṣu

Compound arṣaṇīya -

Adverb -arṣaṇīyam -arṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria