Conjugation tables of ?ḍip

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstḍipāmi ḍipāvaḥ ḍipāmaḥ
Secondḍipasi ḍipathaḥ ḍipatha
Thirdḍipati ḍipataḥ ḍipanti


MiddleSingularDualPlural
Firstḍipe ḍipāvahe ḍipāmahe
Secondḍipase ḍipethe ḍipadhve
Thirdḍipate ḍipete ḍipante


PassiveSingularDualPlural
Firstḍipye ḍipyāvahe ḍipyāmahe
Secondḍipyase ḍipyethe ḍipyadhve
Thirdḍipyate ḍipyete ḍipyante


Imperfect

ActiveSingularDualPlural
Firstaḍipam aḍipāva aḍipāma
Secondaḍipaḥ aḍipatam aḍipata
Thirdaḍipat aḍipatām aḍipan


MiddleSingularDualPlural
Firstaḍipe aḍipāvahi aḍipāmahi
Secondaḍipathāḥ aḍipethām aḍipadhvam
Thirdaḍipata aḍipetām aḍipanta


PassiveSingularDualPlural
Firstaḍipye aḍipyāvahi aḍipyāmahi
Secondaḍipyathāḥ aḍipyethām aḍipyadhvam
Thirdaḍipyata aḍipyetām aḍipyanta


Optative

ActiveSingularDualPlural
Firstḍipeyam ḍipeva ḍipema
Secondḍipeḥ ḍipetam ḍipeta
Thirdḍipet ḍipetām ḍipeyuḥ


MiddleSingularDualPlural
Firstḍipeya ḍipevahi ḍipemahi
Secondḍipethāḥ ḍipeyāthām ḍipedhvam
Thirdḍipeta ḍipeyātām ḍiperan


PassiveSingularDualPlural
Firstḍipyeya ḍipyevahi ḍipyemahi
Secondḍipyethāḥ ḍipyeyāthām ḍipyedhvam
Thirdḍipyeta ḍipyeyātām ḍipyeran


Imperative

ActiveSingularDualPlural
Firstḍipāni ḍipāva ḍipāma
Secondḍipa ḍipatam ḍipata
Thirdḍipatu ḍipatām ḍipantu


MiddleSingularDualPlural
Firstḍipai ḍipāvahai ḍipāmahai
Secondḍipasva ḍipethām ḍipadhvam
Thirdḍipatām ḍipetām ḍipantām


PassiveSingularDualPlural
Firstḍipyai ḍipyāvahai ḍipyāmahai
Secondḍipyasva ḍipyethām ḍipyadhvam
Thirdḍipyatām ḍipyetām ḍipyantām


Future

ActiveSingularDualPlural
Firstḍepiṣyāmi ḍepiṣyāvaḥ ḍepiṣyāmaḥ
Secondḍepiṣyasi ḍepiṣyathaḥ ḍepiṣyatha
Thirdḍepiṣyati ḍepiṣyataḥ ḍepiṣyanti


MiddleSingularDualPlural
Firstḍepiṣye ḍepiṣyāvahe ḍepiṣyāmahe
Secondḍepiṣyase ḍepiṣyethe ḍepiṣyadhve
Thirdḍepiṣyate ḍepiṣyete ḍepiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstḍepitāsmi ḍepitāsvaḥ ḍepitāsmaḥ
Secondḍepitāsi ḍepitāsthaḥ ḍepitāstha
Thirdḍepitā ḍepitārau ḍepitāraḥ


Perfect

ActiveSingularDualPlural
Firstḍiḍepa ḍiḍipiva ḍiḍipima
Secondḍiḍepitha ḍiḍipathuḥ ḍiḍipa
Thirdḍiḍepa ḍiḍipatuḥ ḍiḍipuḥ


MiddleSingularDualPlural
Firstḍiḍipe ḍiḍipivahe ḍiḍipimahe
Secondḍiḍipiṣe ḍiḍipāthe ḍiḍipidhve
Thirdḍiḍipe ḍiḍipāte ḍiḍipire


Benedictive

ActiveSingularDualPlural
Firstḍipyāsam ḍipyāsva ḍipyāsma
Secondḍipyāḥ ḍipyāstam ḍipyāsta
Thirdḍipyāt ḍipyāstām ḍipyāsuḥ

Participles

Past Passive Participle
ḍipta m. n. ḍiptā f.

Past Active Participle
ḍiptavat m. n. ḍiptavatī f.

Present Active Participle
ḍipat m. n. ḍipantī f.

Present Middle Participle
ḍipamāna m. n. ḍipamānā f.

Present Passive Participle
ḍipyamāna m. n. ḍipyamānā f.

Future Active Participle
ḍepiṣyat m. n. ḍepiṣyantī f.

Future Middle Participle
ḍepiṣyamāṇa m. n. ḍepiṣyamāṇā f.

Future Passive Participle
ḍepitavya m. n. ḍepitavyā f.

Future Passive Participle
ḍepya m. n. ḍepyā f.

Future Passive Participle
ḍepanīya m. n. ḍepanīyā f.

Perfect Active Participle
ḍiḍipvas m. n. ḍiḍipuṣī f.

Perfect Middle Participle
ḍiḍipāna m. n. ḍiḍipānā f.

Indeclinable forms

Infinitive
ḍepitum

Absolutive
ḍiptvā

Absolutive
-ḍipya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria