Declension table of ?ḍiḍipāna

Deva

NeuterSingularDualPlural
Nominativeḍiḍipānam ḍiḍipāne ḍiḍipānāni
Vocativeḍiḍipāna ḍiḍipāne ḍiḍipānāni
Accusativeḍiḍipānam ḍiḍipāne ḍiḍipānāni
Instrumentalḍiḍipānena ḍiḍipānābhyām ḍiḍipānaiḥ
Dativeḍiḍipānāya ḍiḍipānābhyām ḍiḍipānebhyaḥ
Ablativeḍiḍipānāt ḍiḍipānābhyām ḍiḍipānebhyaḥ
Genitiveḍiḍipānasya ḍiḍipānayoḥ ḍiḍipānānām
Locativeḍiḍipāne ḍiḍipānayoḥ ḍiḍipāneṣu

Compound ḍiḍipāna -

Adverb -ḍiḍipānam -ḍiḍipānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria