Declension table of ?ḍiḍipvas

Deva

NeuterSingularDualPlural
Nominativeḍiḍipvat ḍiḍipuṣī ḍiḍipvāṃsi
Vocativeḍiḍipvat ḍiḍipuṣī ḍiḍipvāṃsi
Accusativeḍiḍipvat ḍiḍipuṣī ḍiḍipvāṃsi
Instrumentalḍiḍipuṣā ḍiḍipvadbhyām ḍiḍipvadbhiḥ
Dativeḍiḍipuṣe ḍiḍipvadbhyām ḍiḍipvadbhyaḥ
Ablativeḍiḍipuṣaḥ ḍiḍipvadbhyām ḍiḍipvadbhyaḥ
Genitiveḍiḍipuṣaḥ ḍiḍipuṣoḥ ḍiḍipuṣām
Locativeḍiḍipuṣi ḍiḍipuṣoḥ ḍiḍipvatsu

Compound ḍiḍipvat -

Adverb -ḍiḍipvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria