Declension table of ?ḍiḍipvas

Deva

MasculineSingularDualPlural
Nominativeḍiḍipvān ḍiḍipvāṃsau ḍiḍipvāṃsaḥ
Vocativeḍiḍipvan ḍiḍipvāṃsau ḍiḍipvāṃsaḥ
Accusativeḍiḍipvāṃsam ḍiḍipvāṃsau ḍiḍipuṣaḥ
Instrumentalḍiḍipuṣā ḍiḍipvadbhyām ḍiḍipvadbhiḥ
Dativeḍiḍipuṣe ḍiḍipvadbhyām ḍiḍipvadbhyaḥ
Ablativeḍiḍipuṣaḥ ḍiḍipvadbhyām ḍiḍipvadbhyaḥ
Genitiveḍiḍipuṣaḥ ḍiḍipuṣoḥ ḍiḍipuṣām
Locativeḍiḍipuṣi ḍiḍipuṣoḥ ḍiḍipvatsu

Compound ḍiḍipvat -

Adverb -ḍiḍipvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria