Declension table of ?ḍiptavat

Deva

MasculineSingularDualPlural
Nominativeḍiptavān ḍiptavantau ḍiptavantaḥ
Vocativeḍiptavan ḍiptavantau ḍiptavantaḥ
Accusativeḍiptavantam ḍiptavantau ḍiptavataḥ
Instrumentalḍiptavatā ḍiptavadbhyām ḍiptavadbhiḥ
Dativeḍiptavate ḍiptavadbhyām ḍiptavadbhyaḥ
Ablativeḍiptavataḥ ḍiptavadbhyām ḍiptavadbhyaḥ
Genitiveḍiptavataḥ ḍiptavatoḥ ḍiptavatām
Locativeḍiptavati ḍiptavatoḥ ḍiptavatsu

Compound ḍiptavat -

Adverb -ḍiptavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria