Declension table of ?ḍipta

Deva

NeuterSingularDualPlural
Nominativeḍiptam ḍipte ḍiptāni
Vocativeḍipta ḍipte ḍiptāni
Accusativeḍiptam ḍipte ḍiptāni
Instrumentalḍiptena ḍiptābhyām ḍiptaiḥ
Dativeḍiptāya ḍiptābhyām ḍiptebhyaḥ
Ablativeḍiptāt ḍiptābhyām ḍiptebhyaḥ
Genitiveḍiptasya ḍiptayoḥ ḍiptānām
Locativeḍipte ḍiptayoḥ ḍipteṣu

Compound ḍipta -

Adverb -ḍiptam -ḍiptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria