Declension table of ?ḍipyamāna

Deva

MasculineSingularDualPlural
Nominativeḍipyamānaḥ ḍipyamānau ḍipyamānāḥ
Vocativeḍipyamāna ḍipyamānau ḍipyamānāḥ
Accusativeḍipyamānam ḍipyamānau ḍipyamānān
Instrumentalḍipyamānena ḍipyamānābhyām ḍipyamānaiḥ ḍipyamānebhiḥ
Dativeḍipyamānāya ḍipyamānābhyām ḍipyamānebhyaḥ
Ablativeḍipyamānāt ḍipyamānābhyām ḍipyamānebhyaḥ
Genitiveḍipyamānasya ḍipyamānayoḥ ḍipyamānānām
Locativeḍipyamāne ḍipyamānayoḥ ḍipyamāneṣu

Compound ḍipyamāna -

Adverb -ḍipyamānam -ḍipyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria