Declension table of ?ḍiḍipānā

Deva

FeminineSingularDualPlural
Nominativeḍiḍipānā ḍiḍipāne ḍiḍipānāḥ
Vocativeḍiḍipāne ḍiḍipāne ḍiḍipānāḥ
Accusativeḍiḍipānām ḍiḍipāne ḍiḍipānāḥ
Instrumentalḍiḍipānayā ḍiḍipānābhyām ḍiḍipānābhiḥ
Dativeḍiḍipānāyai ḍiḍipānābhyām ḍiḍipānābhyaḥ
Ablativeḍiḍipānāyāḥ ḍiḍipānābhyām ḍiḍipānābhyaḥ
Genitiveḍiḍipānāyāḥ ḍiḍipānayoḥ ḍiḍipānānām
Locativeḍiḍipānāyām ḍiḍipānayoḥ ḍiḍipānāsu

Adverb -ḍiḍipānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria