Declension table of ?ḍipyamāna

Deva

NeuterSingularDualPlural
Nominativeḍipyamānam ḍipyamāne ḍipyamānāni
Vocativeḍipyamāna ḍipyamāne ḍipyamānāni
Accusativeḍipyamānam ḍipyamāne ḍipyamānāni
Instrumentalḍipyamānena ḍipyamānābhyām ḍipyamānaiḥ
Dativeḍipyamānāya ḍipyamānābhyām ḍipyamānebhyaḥ
Ablativeḍipyamānāt ḍipyamānābhyām ḍipyamānebhyaḥ
Genitiveḍipyamānasya ḍipyamānayoḥ ḍipyamānānām
Locativeḍipyamāne ḍipyamānayoḥ ḍipyamāneṣu

Compound ḍipyamāna -

Adverb -ḍipyamānam -ḍipyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria