Declension table of ?ḍipamāna

Deva

NeuterSingularDualPlural
Nominativeḍipamānam ḍipamāne ḍipamānāni
Vocativeḍipamāna ḍipamāne ḍipamānāni
Accusativeḍipamānam ḍipamāne ḍipamānāni
Instrumentalḍipamānena ḍipamānābhyām ḍipamānaiḥ
Dativeḍipamānāya ḍipamānābhyām ḍipamānebhyaḥ
Ablativeḍipamānāt ḍipamānābhyām ḍipamānebhyaḥ
Genitiveḍipamānasya ḍipamānayoḥ ḍipamānānām
Locativeḍipamāne ḍipamānayoḥ ḍipamāneṣu

Compound ḍipamāna -

Adverb -ḍipamānam -ḍipamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria