Declension table of ?ḍiptavatī

Deva

FeminineSingularDualPlural
Nominativeḍiptavatī ḍiptavatyau ḍiptavatyaḥ
Vocativeḍiptavati ḍiptavatyau ḍiptavatyaḥ
Accusativeḍiptavatīm ḍiptavatyau ḍiptavatīḥ
Instrumentalḍiptavatyā ḍiptavatībhyām ḍiptavatībhiḥ
Dativeḍiptavatyai ḍiptavatībhyām ḍiptavatībhyaḥ
Ablativeḍiptavatyāḥ ḍiptavatībhyām ḍiptavatībhyaḥ
Genitiveḍiptavatyāḥ ḍiptavatyoḥ ḍiptavatīnām
Locativeḍiptavatyām ḍiptavatyoḥ ḍiptavatīṣu

Compound ḍiptavati - ḍiptavatī -

Adverb -ḍiptavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria