Declension table of ?ḍiḍipuṣī

Deva

FeminineSingularDualPlural
Nominativeḍiḍipuṣī ḍiḍipuṣyau ḍiḍipuṣyaḥ
Vocativeḍiḍipuṣi ḍiḍipuṣyau ḍiḍipuṣyaḥ
Accusativeḍiḍipuṣīm ḍiḍipuṣyau ḍiḍipuṣīḥ
Instrumentalḍiḍipuṣyā ḍiḍipuṣībhyām ḍiḍipuṣībhiḥ
Dativeḍiḍipuṣyai ḍiḍipuṣībhyām ḍiḍipuṣībhyaḥ
Ablativeḍiḍipuṣyāḥ ḍiḍipuṣībhyām ḍiḍipuṣībhyaḥ
Genitiveḍiḍipuṣyāḥ ḍiḍipuṣyoḥ ḍiḍipuṣīṇām
Locativeḍiḍipuṣyām ḍiḍipuṣyoḥ ḍiḍipuṣīṣu

Compound ḍiḍipuṣi - ḍiḍipuṣī -

Adverb -ḍiḍipuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria