Declension table of ?ḍiḍipāna

Deva

MasculineSingularDualPlural
Nominativeḍiḍipānaḥ ḍiḍipānau ḍiḍipānāḥ
Vocativeḍiḍipāna ḍiḍipānau ḍiḍipānāḥ
Accusativeḍiḍipānam ḍiḍipānau ḍiḍipānān
Instrumentalḍiḍipānena ḍiḍipānābhyām ḍiḍipānaiḥ ḍiḍipānebhiḥ
Dativeḍiḍipānāya ḍiḍipānābhyām ḍiḍipānebhyaḥ
Ablativeḍiḍipānāt ḍiḍipānābhyām ḍiḍipānebhyaḥ
Genitiveḍiḍipānasya ḍiḍipānayoḥ ḍiḍipānānām
Locativeḍiḍipāne ḍiḍipānayoḥ ḍiḍipāneṣu

Compound ḍiḍipāna -

Adverb -ḍiḍipānam -ḍiḍipānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria