Conjugation tables of ?ḍip

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstḍipyāmi ḍipyāvaḥ ḍipyāmaḥ
Secondḍipyasi ḍipyathaḥ ḍipyatha
Thirdḍipyati ḍipyataḥ ḍipyanti


MiddleSingularDualPlural
Firstḍipye ḍipyāvahe ḍipyāmahe
Secondḍipyase ḍipyethe ḍipyadhve
Thirdḍipyate ḍipyete ḍipyante


PassiveSingularDualPlural
Firstḍipye ḍipyāvahe ḍipyāmahe
Secondḍipyase ḍipyethe ḍipyadhve
Thirdḍipyate ḍipyete ḍipyante


Imperfect

ActiveSingularDualPlural
Firstaḍipyam aḍipyāva aḍipyāma
Secondaḍipyaḥ aḍipyatam aḍipyata
Thirdaḍipyat aḍipyatām aḍipyan


MiddleSingularDualPlural
Firstaḍipye aḍipyāvahi aḍipyāmahi
Secondaḍipyathāḥ aḍipyethām aḍipyadhvam
Thirdaḍipyata aḍipyetām aḍipyanta


PassiveSingularDualPlural
Firstaḍipye aḍipyāvahi aḍipyāmahi
Secondaḍipyathāḥ aḍipyethām aḍipyadhvam
Thirdaḍipyata aḍipyetām aḍipyanta


Optative

ActiveSingularDualPlural
Firstḍipyeyam ḍipyeva ḍipyema
Secondḍipyeḥ ḍipyetam ḍipyeta
Thirdḍipyet ḍipyetām ḍipyeyuḥ


MiddleSingularDualPlural
Firstḍipyeya ḍipyevahi ḍipyemahi
Secondḍipyethāḥ ḍipyeyāthām ḍipyedhvam
Thirdḍipyeta ḍipyeyātām ḍipyeran


PassiveSingularDualPlural
Firstḍipyeya ḍipyevahi ḍipyemahi
Secondḍipyethāḥ ḍipyeyāthām ḍipyedhvam
Thirdḍipyeta ḍipyeyātām ḍipyeran


Imperative

ActiveSingularDualPlural
Firstḍipyāni ḍipyāva ḍipyāma
Secondḍipya ḍipyatam ḍipyata
Thirdḍipyatu ḍipyatām ḍipyantu


MiddleSingularDualPlural
Firstḍipyai ḍipyāvahai ḍipyāmahai
Secondḍipyasva ḍipyethām ḍipyadhvam
Thirdḍipyatām ḍipyetām ḍipyantām


PassiveSingularDualPlural
Firstḍipyai ḍipyāvahai ḍipyāmahai
Secondḍipyasva ḍipyethām ḍipyadhvam
Thirdḍipyatām ḍipyetām ḍipyantām


Future

ActiveSingularDualPlural
Firstḍepiṣyāmi ḍepiṣyāvaḥ ḍepiṣyāmaḥ
Secondḍepiṣyasi ḍepiṣyathaḥ ḍepiṣyatha
Thirdḍepiṣyati ḍepiṣyataḥ ḍepiṣyanti


MiddleSingularDualPlural
Firstḍepiṣye ḍepiṣyāvahe ḍepiṣyāmahe
Secondḍepiṣyase ḍepiṣyethe ḍepiṣyadhve
Thirdḍepiṣyate ḍepiṣyete ḍepiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstḍepitāsmi ḍepitāsvaḥ ḍepitāsmaḥ
Secondḍepitāsi ḍepitāsthaḥ ḍepitāstha
Thirdḍepitā ḍepitārau ḍepitāraḥ


Perfect

ActiveSingularDualPlural
Firstḍiḍepa ḍiḍipiva ḍiḍipima
Secondḍiḍepitha ḍiḍipathuḥ ḍiḍipa
Thirdḍiḍepa ḍiḍipatuḥ ḍiḍipuḥ


MiddleSingularDualPlural
Firstḍiḍipe ḍiḍipivahe ḍiḍipimahe
Secondḍiḍipiṣe ḍiḍipāthe ḍiḍipidhve
Thirdḍiḍipe ḍiḍipāte ḍiḍipire


Benedictive

ActiveSingularDualPlural
Firstḍipyāsam ḍipyāsva ḍipyāsma
Secondḍipyāḥ ḍipyāstam ḍipyāsta
Thirdḍipyāt ḍipyāstām ḍipyāsuḥ

Participles

Past Passive Participle
ḍipta m. n. ḍiptā f.

Past Active Participle
ḍiptavat m. n. ḍiptavatī f.

Present Active Participle
ḍipyat m. n. ḍipyantī f.

Present Middle Participle
ḍipyamāna m. n. ḍipyamānā f.

Present Passive Participle
ḍipyamāna m. n. ḍipyamānā f.

Future Active Participle
ḍepiṣyat m. n. ḍepiṣyantī f.

Future Middle Participle
ḍepiṣyamāṇa m. n. ḍepiṣyamāṇā f.

Future Passive Participle
ḍepitavya m. n. ḍepitavyā f.

Future Passive Participle
ḍepya m. n. ḍepyā f.

Future Passive Participle
ḍepanīya m. n. ḍepanīyā f.

Perfect Active Participle
ḍiḍipvas m. n. ḍiḍipuṣī f.

Perfect Middle Participle
ḍiḍipāna m. n. ḍiḍipānā f.

Indeclinable forms

Infinitive
ḍepitum

Absolutive
ḍiptvā

Absolutive
-ḍipya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria