Declension table of ?ḍipyat

Deva

MasculineSingularDualPlural
Nominativeḍipyan ḍipyantau ḍipyantaḥ
Vocativeḍipyan ḍipyantau ḍipyantaḥ
Accusativeḍipyantam ḍipyantau ḍipyataḥ
Instrumentalḍipyatā ḍipyadbhyām ḍipyadbhiḥ
Dativeḍipyate ḍipyadbhyām ḍipyadbhyaḥ
Ablativeḍipyataḥ ḍipyadbhyām ḍipyadbhyaḥ
Genitiveḍipyataḥ ḍipyatoḥ ḍipyatām
Locativeḍipyati ḍipyatoḥ ḍipyatsu

Compound ḍipyat -

Adverb -ḍipyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria