Conjugation tables of ?rup
Deva
Primary Conjugation
Present
Active
Singular
Dual
Plural
First
rupyāmi
rupyāvaḥ
rupyāmaḥ
Second
rupyasi
rupyathaḥ
rupyatha
Third
rupyati
rupyataḥ
rupyanti
Middle
Singular
Dual
Plural
First
rupye
rupyāvahe
rupyāmahe
Second
rupyase
rupyethe
rupyadhve
Third
rupyate
rupyete
rupyante
Passive
Singular
Dual
Plural
First
rupye
rupyāvahe
rupyāmahe
Second
rupyase
rupyethe
rupyadhve
Third
rupyate
rupyete
rupyante
Imperfect
Active
Singular
Dual
Plural
First
arupyam
arupyāva
arupyāma
Second
arupyaḥ
arupyatam
arupyata
Third
arupyat
arupyatām
arupyan
Middle
Singular
Dual
Plural
First
arupye
arupyāvahi
arupyāmahi
Second
arupyathāḥ
arupyethām
arupyadhvam
Third
arupyata
arupyetām
arupyanta
Passive
Singular
Dual
Plural
First
arupye
arupyāvahi
arupyāmahi
Second
arupyathāḥ
arupyethām
arupyadhvam
Third
arupyata
arupyetām
arupyanta
Optative
Active
Singular
Dual
Plural
First
rupyeyam
rupyeva
rupyema
Second
rupyeḥ
rupyetam
rupyeta
Third
rupyet
rupyetām
rupyeyuḥ
Middle
Singular
Dual
Plural
First
rupyeya
rupyevahi
rupyemahi
Second
rupyethāḥ
rupyeyāthām
rupyedhvam
Third
rupyeta
rupyeyātām
rupyeran
Passive
Singular
Dual
Plural
First
rupyeya
rupyevahi
rupyemahi
Second
rupyethāḥ
rupyeyāthām
rupyedhvam
Third
rupyeta
rupyeyātām
rupyeran
Imperative
Active
Singular
Dual
Plural
First
rupyāṇi
rupyāva
rupyāma
Second
rupya
rupyatam
rupyata
Third
rupyatu
rupyatām
rupyantu
Middle
Singular
Dual
Plural
First
rupyai
rupyāvahai
rupyāmahai
Second
rupyasva
rupyethām
rupyadhvam
Third
rupyatām
rupyetām
rupyantām
Passive
Singular
Dual
Plural
First
rupyai
rupyāvahai
rupyāmahai
Second
rupyasva
rupyethām
rupyadhvam
Third
rupyatām
rupyetām
rupyantām
Future
Active
Singular
Dual
Plural
First
ropiṣyāmi
ropiṣyāvaḥ
ropiṣyāmaḥ
Second
ropiṣyasi
ropiṣyathaḥ
ropiṣyatha
Third
ropiṣyati
ropiṣyataḥ
ropiṣyanti
Middle
Singular
Dual
Plural
First
ropiṣye
ropiṣyāvahe
ropiṣyāmahe
Second
ropiṣyase
ropiṣyethe
ropiṣyadhve
Third
ropiṣyate
ropiṣyete
ropiṣyante
Future2
Active
Singular
Dual
Plural
First
ropitāsmi
ropitāsvaḥ
ropitāsmaḥ
Second
ropitāsi
ropitāsthaḥ
ropitāstha
Third
ropitā
ropitārau
ropitāraḥ
Perfect
Active
Singular
Dual
Plural
First
ruropa
rurupiva
rurupima
Second
ruropitha
rurupathuḥ
rurupa
Third
ruropa
rurupatuḥ
rurupuḥ
Middle
Singular
Dual
Plural
First
rurupe
rurupivahe
rurupimahe
Second
rurupiṣe
rurupāthe
rurupidhve
Third
rurupe
rurupāte
rurupire
Benedictive
Active
Singular
Dual
Plural
First
rupyāsam
rupyāsva
rupyāsma
Second
rupyāḥ
rupyāstam
rupyāsta
Third
rupyāt
rupyāstām
rupyāsuḥ
Participles
Past Passive Participle
rupta
m.
n.
ruptā
f.
Past Active Participle
ruptavat
m.
n.
ruptavatī
f.
Present Active Participle
rupyat
m.
n.
rupyantī
f.
Present Middle Participle
rupyamāṇa
m.
n.
rupyamāṇā
f.
Present Passive Participle
rupyamāṇa
m.
n.
rupyamāṇā
f.
Future Active Participle
ropiṣyat
m.
n.
ropiṣyantī
f.
Future Middle Participle
ropiṣyamāṇa
m.
n.
ropiṣyamāṇā
f.
Future Passive Participle
ropitavya
m.
n.
ropitavyā
f.
Future Passive Participle
ropya
m.
n.
ropyā
f.
Future Passive Participle
ropaṇīya
m.
n.
ropaṇīyā
f.
Perfect Active Participle
rurupvas
m.
n.
rurupuṣī
f.
Perfect Middle Participle
rurupāṇa
m.
n.
rurupāṇā
f.
Indeclinable forms
Infinitive
ropitum
Absolutive
ruptvā
Absolutive
-rupya
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2024