Conjugation tables of ?māḍ
Deva
Primary Conjugation
Present
Active
Singular
Dual
Plural
First
māḍāmi
māḍāvaḥ
māḍāmaḥ
Second
māḍasi
māḍathaḥ
māḍatha
Third
māḍati
māḍataḥ
māḍanti
Middle
Singular
Dual
Plural
First
māḍe
māḍāvahe
māḍāmahe
Second
māḍase
māḍethe
māḍadhve
Third
māḍate
māḍete
māḍante
Passive
Singular
Dual
Plural
First
māḍye
māḍyāvahe
māḍyāmahe
Second
māḍyase
māḍyethe
māḍyadhve
Third
māḍyate
māḍyete
māḍyante
Imperfect
Active
Singular
Dual
Plural
First
amāḍam
amāḍāva
amāḍāma
Second
amāḍaḥ
amāḍatam
amāḍata
Third
amāḍat
amāḍatām
amāḍan
Middle
Singular
Dual
Plural
First
amāḍe
amāḍāvahi
amāḍāmahi
Second
amāḍathāḥ
amāḍethām
amāḍadhvam
Third
amāḍata
amāḍetām
amāḍanta
Passive
Singular
Dual
Plural
First
amāḍye
amāḍyāvahi
amāḍyāmahi
Second
amāḍyathāḥ
amāḍyethām
amāḍyadhvam
Third
amāḍyata
amāḍyetām
amāḍyanta
Optative
Active
Singular
Dual
Plural
First
māḍeyam
māḍeva
māḍema
Second
māḍeḥ
māḍetam
māḍeta
Third
māḍet
māḍetām
māḍeyuḥ
Middle
Singular
Dual
Plural
First
māḍeya
māḍevahi
māḍemahi
Second
māḍethāḥ
māḍeyāthām
māḍedhvam
Third
māḍeta
māḍeyātām
māḍeran
Passive
Singular
Dual
Plural
First
māḍyeya
māḍyevahi
māḍyemahi
Second
māḍyethāḥ
māḍyeyāthām
māḍyedhvam
Third
māḍyeta
māḍyeyātām
māḍyeran
Imperative
Active
Singular
Dual
Plural
First
māḍāni
māḍāva
māḍāma
Second
māḍa
māḍatam
māḍata
Third
māḍatu
māḍatām
māḍantu
Middle
Singular
Dual
Plural
First
māḍai
māḍāvahai
māḍāmahai
Second
māḍasva
māḍethām
māḍadhvam
Third
māḍatām
māḍetām
māḍantām
Passive
Singular
Dual
Plural
First
māḍyai
māḍyāvahai
māḍyāmahai
Second
māḍyasva
māḍyethām
māḍyadhvam
Third
māḍyatām
māḍyetām
māḍyantām
Future
Active
Singular
Dual
Plural
First
māḍiṣyāmi
māḍiṣyāvaḥ
māḍiṣyāmaḥ
Second
māḍiṣyasi
māḍiṣyathaḥ
māḍiṣyatha
Third
māḍiṣyati
māḍiṣyataḥ
māḍiṣyanti
Middle
Singular
Dual
Plural
First
māḍiṣye
māḍiṣyāvahe
māḍiṣyāmahe
Second
māḍiṣyase
māḍiṣyethe
māḍiṣyadhve
Third
māḍiṣyate
māḍiṣyete
māḍiṣyante
Future2
Active
Singular
Dual
Plural
First
māḍitāsmi
māḍitāsvaḥ
māḍitāsmaḥ
Second
māḍitāsi
māḍitāsthaḥ
māḍitāstha
Third
māḍitā
māḍitārau
māḍitāraḥ
Perfect
Active
Singular
Dual
Plural
First
mamāḍa
mamāḍiva
mamāḍima
Second
mamāḍitha
mamāḍathuḥ
mamāḍa
Third
mamāḍa
mamāḍatuḥ
mamāḍuḥ
Middle
Singular
Dual
Plural
First
mamāḍe
mamāḍivahe
mamāḍimahe
Second
mamāḍiṣe
mamāḍāthe
mamāḍidhve
Third
mamāḍe
mamāḍāte
mamāḍire
Benedictive
Active
Singular
Dual
Plural
First
māḍyāsam
māḍyāsva
māḍyāsma
Second
māḍyāḥ
māḍyāstam
māḍyāsta
Third
māḍyāt
māḍyāstām
māḍyāsuḥ
Participles
Past Passive Participle
māṭṭa
m.
n.
māṭṭā
f.
Past Active Participle
māṭṭavat
m.
n.
māṭṭavatī
f.
Present Active Participle
māḍat
m.
n.
māḍantī
f.
Present Middle Participle
māḍamāna
m.
n.
māḍamānā
f.
Present Passive Participle
māḍyamāna
m.
n.
māḍyamānā
f.
Future Active Participle
māḍiṣyat
m.
n.
māḍiṣyantī
f.
Future Middle Participle
māḍiṣyamāṇa
m.
n.
māḍiṣyamāṇā
f.
Future Passive Participle
māḍitavya
m.
n.
māḍitavyā
f.
Future Passive Participle
māḍya
m.
n.
māḍyā
f.
Future Passive Participle
māḍanīya
m.
n.
māḍanīyā
f.
Perfect Active Participle
mamāḍvas
m.
n.
mamāḍuṣī
f.
Perfect Middle Participle
mamāḍāna
m.
n.
mamāḍānā
f.
Indeclinable forms
Infinitive
māḍitum
Absolutive
māṭṭvā
Absolutive
-māḍya
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2025