Declension table of ?mamāḍvas

Deva

MasculineSingularDualPlural
Nominativemamāḍvān mamāḍvāṃsau mamāḍvāṃsaḥ
Vocativemamāḍvan mamāḍvāṃsau mamāḍvāṃsaḥ
Accusativemamāḍvāṃsam mamāḍvāṃsau mamāḍuṣaḥ
Instrumentalmamāḍuṣā mamāḍvadbhyām mamāḍvadbhiḥ
Dativemamāḍuṣe mamāḍvadbhyām mamāḍvadbhyaḥ
Ablativemamāḍuṣaḥ mamāḍvadbhyām mamāḍvadbhyaḥ
Genitivemamāḍuṣaḥ mamāḍuṣoḥ mamāḍuṣām
Locativemamāḍuṣi mamāḍuṣoḥ mamāḍvatsu

Compound mamāḍvat -

Adverb -mamāḍvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria