Declension table of ?māḍantī

Deva

FeminineSingularDualPlural
Nominativemāḍantī māḍantyau māḍantyaḥ
Vocativemāḍanti māḍantyau māḍantyaḥ
Accusativemāḍantīm māḍantyau māḍantīḥ
Instrumentalmāḍantyā māḍantībhyām māḍantībhiḥ
Dativemāḍantyai māḍantībhyām māḍantībhyaḥ
Ablativemāḍantyāḥ māḍantībhyām māḍantībhyaḥ
Genitivemāḍantyāḥ māḍantyoḥ māḍantīnām
Locativemāḍantyām māḍantyoḥ māḍantīṣu

Compound māḍanti - māḍantī -

Adverb -māḍanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria