Declension table of ?mamāḍvas

Deva

NeuterSingularDualPlural
Nominativemamāḍvat mamāḍuṣī mamāḍvāṃsi
Vocativemamāḍvat mamāḍuṣī mamāḍvāṃsi
Accusativemamāḍvat mamāḍuṣī mamāḍvāṃsi
Instrumentalmamāḍuṣā mamāḍvadbhyām mamāḍvadbhiḥ
Dativemamāḍuṣe mamāḍvadbhyām mamāḍvadbhyaḥ
Ablativemamāḍuṣaḥ mamāḍvadbhyām mamāḍvadbhyaḥ
Genitivemamāḍuṣaḥ mamāḍuṣoḥ mamāḍuṣām
Locativemamāḍuṣi mamāḍuṣoḥ mamāḍvatsu

Compound mamāḍvat -

Adverb -mamāḍvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria