Declension table of ?māḍya

Deva

NeuterSingularDualPlural
Nominativemāḍyam māḍye māḍyāni
Vocativemāḍya māḍye māḍyāni
Accusativemāḍyam māḍye māḍyāni
Instrumentalmāḍyena māḍyābhyām māḍyaiḥ
Dativemāḍyāya māḍyābhyām māḍyebhyaḥ
Ablativemāḍyāt māḍyābhyām māḍyebhyaḥ
Genitivemāḍyasya māḍyayoḥ māḍyānām
Locativemāḍye māḍyayoḥ māḍyeṣu

Compound māḍya -

Adverb -māḍyam -māḍyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria