Declension table of ?māḍitavya

Deva

NeuterSingularDualPlural
Nominativemāḍitavyam māḍitavye māḍitavyāni
Vocativemāḍitavya māḍitavye māḍitavyāni
Accusativemāḍitavyam māḍitavye māḍitavyāni
Instrumentalmāḍitavyena māḍitavyābhyām māḍitavyaiḥ
Dativemāḍitavyāya māḍitavyābhyām māḍitavyebhyaḥ
Ablativemāḍitavyāt māḍitavyābhyām māḍitavyebhyaḥ
Genitivemāḍitavyasya māḍitavyayoḥ māḍitavyānām
Locativemāḍitavye māḍitavyayoḥ māḍitavyeṣu

Compound māḍitavya -

Adverb -māḍitavyam -māḍitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria