Declension table of ?māḍamāna

Deva

MasculineSingularDualPlural
Nominativemāḍamānaḥ māḍamānau māḍamānāḥ
Vocativemāḍamāna māḍamānau māḍamānāḥ
Accusativemāḍamānam māḍamānau māḍamānān
Instrumentalmāḍamānena māḍamānābhyām māḍamānaiḥ māḍamānebhiḥ
Dativemāḍamānāya māḍamānābhyām māḍamānebhyaḥ
Ablativemāḍamānāt māḍamānābhyām māḍamānebhyaḥ
Genitivemāḍamānasya māḍamānayoḥ māḍamānānām
Locativemāḍamāne māḍamānayoḥ māḍamāneṣu

Compound māḍamāna -

Adverb -māḍamānam -māḍamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria