Declension table of ?māḍamānā

Deva

FeminineSingularDualPlural
Nominativemāḍamānā māḍamāne māḍamānāḥ
Vocativemāḍamāne māḍamāne māḍamānāḥ
Accusativemāḍamānām māḍamāne māḍamānāḥ
Instrumentalmāḍamānayā māḍamānābhyām māḍamānābhiḥ
Dativemāḍamānāyai māḍamānābhyām māḍamānābhyaḥ
Ablativemāḍamānāyāḥ māḍamānābhyām māḍamānābhyaḥ
Genitivemāḍamānāyāḥ māḍamānayoḥ māḍamānānām
Locativemāḍamānāyām māḍamānayoḥ māḍamānāsu

Adverb -māḍamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria