Declension table of ?māḍyamāna

Deva

NeuterSingularDualPlural
Nominativemāḍyamānam māḍyamāne māḍyamānāni
Vocativemāḍyamāna māḍyamāne māḍyamānāni
Accusativemāḍyamānam māḍyamāne māḍyamānāni
Instrumentalmāḍyamānena māḍyamānābhyām māḍyamānaiḥ
Dativemāḍyamānāya māḍyamānābhyām māḍyamānebhyaḥ
Ablativemāḍyamānāt māḍyamānābhyām māḍyamānebhyaḥ
Genitivemāḍyamānasya māḍyamānayoḥ māḍyamānānām
Locativemāḍyamāne māḍyamānayoḥ māḍyamāneṣu

Compound māḍyamāna -

Adverb -māḍyamānam -māḍyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria