Declension table of ?māḍiṣyat

Deva

NeuterSingularDualPlural
Nominativemāḍiṣyat māḍiṣyantī māḍiṣyatī māḍiṣyanti
Vocativemāḍiṣyat māḍiṣyantī māḍiṣyatī māḍiṣyanti
Accusativemāḍiṣyat māḍiṣyantī māḍiṣyatī māḍiṣyanti
Instrumentalmāḍiṣyatā māḍiṣyadbhyām māḍiṣyadbhiḥ
Dativemāḍiṣyate māḍiṣyadbhyām māḍiṣyadbhyaḥ
Ablativemāḍiṣyataḥ māḍiṣyadbhyām māḍiṣyadbhyaḥ
Genitivemāḍiṣyataḥ māḍiṣyatoḥ māḍiṣyatām
Locativemāḍiṣyati māḍiṣyatoḥ māḍiṣyatsu

Adverb -māḍiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria