Declension table of ?māṭṭavatī

Deva

FeminineSingularDualPlural
Nominativemāṭṭavatī māṭṭavatyau māṭṭavatyaḥ
Vocativemāṭṭavati māṭṭavatyau māṭṭavatyaḥ
Accusativemāṭṭavatīm māṭṭavatyau māṭṭavatīḥ
Instrumentalmāṭṭavatyā māṭṭavatībhyām māṭṭavatībhiḥ
Dativemāṭṭavatyai māṭṭavatībhyām māṭṭavatībhyaḥ
Ablativemāṭṭavatyāḥ māṭṭavatībhyām māṭṭavatībhyaḥ
Genitivemāṭṭavatyāḥ māṭṭavatyoḥ māṭṭavatīnām
Locativemāṭṭavatyām māṭṭavatyoḥ māṭṭavatīṣu

Compound māṭṭavati - māṭṭavatī -

Adverb -māṭṭavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria