Declension table of ?māṭṭavat

Deva

MasculineSingularDualPlural
Nominativemāṭṭavān māṭṭavantau māṭṭavantaḥ
Vocativemāṭṭavan māṭṭavantau māṭṭavantaḥ
Accusativemāṭṭavantam māṭṭavantau māṭṭavataḥ
Instrumentalmāṭṭavatā māṭṭavadbhyām māṭṭavadbhiḥ
Dativemāṭṭavate māṭṭavadbhyām māṭṭavadbhyaḥ
Ablativemāṭṭavataḥ māṭṭavadbhyām māṭṭavadbhyaḥ
Genitivemāṭṭavataḥ māṭṭavatoḥ māṭṭavatām
Locativemāṭṭavati māṭṭavatoḥ māṭṭavatsu

Compound māṭṭavat -

Adverb -māṭṭavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria