Declension table of ?māḍitavyā

Deva

FeminineSingularDualPlural
Nominativemāḍitavyā māḍitavye māḍitavyāḥ
Vocativemāḍitavye māḍitavye māḍitavyāḥ
Accusativemāḍitavyām māḍitavye māḍitavyāḥ
Instrumentalmāḍitavyayā māḍitavyābhyām māḍitavyābhiḥ
Dativemāḍitavyāyai māḍitavyābhyām māḍitavyābhyaḥ
Ablativemāḍitavyāyāḥ māḍitavyābhyām māḍitavyābhyaḥ
Genitivemāḍitavyāyāḥ māḍitavyayoḥ māḍitavyānām
Locativemāḍitavyāyām māḍitavyayoḥ māḍitavyāsu

Adverb -māḍitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria