Conjugation tables of ?kṣmāy
Deva
Primary Conjugation
Present
Active
Singular
Dual
Plural
First
kṣmāyāmi
kṣmāyāvaḥ
kṣmāyāmaḥ
Second
kṣmāyasi
kṣmāyathaḥ
kṣmāyatha
Third
kṣmāyati
kṣmāyataḥ
kṣmāyanti
Middle
Singular
Dual
Plural
First
kṣmāye
kṣmāyāvahe
kṣmāyāmahe
Second
kṣmāyase
kṣmāyethe
kṣmāyadhve
Third
kṣmāyate
kṣmāyete
kṣmāyante
Passive
Singular
Dual
Plural
First
kṣmāyye
kṣmāyyāvahe
kṣmāyyāmahe
Second
kṣmāyyase
kṣmāyyethe
kṣmāyyadhve
Third
kṣmāyyate
kṣmāyyete
kṣmāyyante
Imperfect
Active
Singular
Dual
Plural
First
akṣmāyam
akṣmāyāva
akṣmāyāma
Second
akṣmāyaḥ
akṣmāyatam
akṣmāyata
Third
akṣmāyat
akṣmāyatām
akṣmāyan
Middle
Singular
Dual
Plural
First
akṣmāye
akṣmāyāvahi
akṣmāyāmahi
Second
akṣmāyathāḥ
akṣmāyethām
akṣmāyadhvam
Third
akṣmāyata
akṣmāyetām
akṣmāyanta
Passive
Singular
Dual
Plural
First
akṣmāyye
akṣmāyyāvahi
akṣmāyyāmahi
Second
akṣmāyyathāḥ
akṣmāyyethām
akṣmāyyadhvam
Third
akṣmāyyata
akṣmāyyetām
akṣmāyyanta
Optative
Active
Singular
Dual
Plural
First
kṣmāyeyam
kṣmāyeva
kṣmāyema
Second
kṣmāyeḥ
kṣmāyetam
kṣmāyeta
Third
kṣmāyet
kṣmāyetām
kṣmāyeyuḥ
Middle
Singular
Dual
Plural
First
kṣmāyeya
kṣmāyevahi
kṣmāyemahi
Second
kṣmāyethāḥ
kṣmāyeyāthām
kṣmāyedhvam
Third
kṣmāyeta
kṣmāyeyātām
kṣmāyeran
Passive
Singular
Dual
Plural
First
kṣmāyyeya
kṣmāyyevahi
kṣmāyyemahi
Second
kṣmāyyethāḥ
kṣmāyyeyāthām
kṣmāyyedhvam
Third
kṣmāyyeta
kṣmāyyeyātām
kṣmāyyeran
Imperative
Active
Singular
Dual
Plural
First
kṣmāyāṇi
kṣmāyāva
kṣmāyāma
Second
kṣmāya
kṣmāyatam
kṣmāyata
Third
kṣmāyatu
kṣmāyatām
kṣmāyantu
Middle
Singular
Dual
Plural
First
kṣmāyai
kṣmāyāvahai
kṣmāyāmahai
Second
kṣmāyasva
kṣmāyethām
kṣmāyadhvam
Third
kṣmāyatām
kṣmāyetām
kṣmāyantām
Passive
Singular
Dual
Plural
First
kṣmāyyai
kṣmāyyāvahai
kṣmāyyāmahai
Second
kṣmāyyasva
kṣmāyyethām
kṣmāyyadhvam
Third
kṣmāyyatām
kṣmāyyetām
kṣmāyyantām
Future
Active
Singular
Dual
Plural
First
kṣmāyiṣyāmi
kṣmāyiṣyāvaḥ
kṣmāyiṣyāmaḥ
Second
kṣmāyiṣyasi
kṣmāyiṣyathaḥ
kṣmāyiṣyatha
Third
kṣmāyiṣyati
kṣmāyiṣyataḥ
kṣmāyiṣyanti
Middle
Singular
Dual
Plural
First
kṣmāyiṣye
kṣmāyiṣyāvahe
kṣmāyiṣyāmahe
Second
kṣmāyiṣyase
kṣmāyiṣyethe
kṣmāyiṣyadhve
Third
kṣmāyiṣyate
kṣmāyiṣyete
kṣmāyiṣyante
Future2
Active
Singular
Dual
Plural
First
kṣmāyitāsmi
kṣmāyitāsvaḥ
kṣmāyitāsmaḥ
Second
kṣmāyitāsi
kṣmāyitāsthaḥ
kṣmāyitāstha
Third
kṣmāyitā
kṣmāyitārau
kṣmāyitāraḥ
Perfect
Active
Singular
Dual
Plural
First
cakṣmāya
cakṣmāyiva
cakṣmāyima
Second
cakṣmāyitha
cakṣmāyathuḥ
cakṣmāya
Third
cakṣmāya
cakṣmāyatuḥ
cakṣmāyuḥ
Middle
Singular
Dual
Plural
First
cakṣmāye
cakṣmāyivahe
cakṣmāyimahe
Second
cakṣmāyiṣe
cakṣmāyāthe
cakṣmāyidhve
Third
cakṣmāye
cakṣmāyāte
cakṣmāyire
Benedictive
Active
Singular
Dual
Plural
First
kṣmāyyāsam
kṣmāyyāsva
kṣmāyyāsma
Second
kṣmāyyāḥ
kṣmāyyāstam
kṣmāyyāsta
Third
kṣmāyyāt
kṣmāyyāstām
kṣmāyyāsuḥ
Participles
Past Passive Participle
kṣmāyta
m.
n.
kṣmāytā
f.
Past Active Participle
kṣmāytavat
m.
n.
kṣmāytavatī
f.
Present Active Participle
kṣmāyat
m.
n.
kṣmāyantī
f.
Present Middle Participle
kṣmāyamāṇa
m.
n.
kṣmāyamāṇā
f.
Present Passive Participle
kṣmāyyamāṇa
m.
n.
kṣmāyyamāṇā
f.
Future Active Participle
kṣmāyiṣyat
m.
n.
kṣmāyiṣyantī
f.
Future Middle Participle
kṣmāyiṣyamāṇa
m.
n.
kṣmāyiṣyamāṇā
f.
Future Passive Participle
kṣmāyitavya
m.
n.
kṣmāyitavyā
f.
Future Passive Participle
kṣmāyya
m.
n.
kṣmāyyā
f.
Future Passive Participle
kṣmāyaṇīya
m.
n.
kṣmāyaṇīyā
f.
Perfect Active Participle
cakṣmāyvas
m.
n.
cakṣmāyuṣī
f.
Perfect Middle Participle
cakṣmāyāṇa
m.
n.
cakṣmāyāṇā
f.
Indeclinable forms
Infinitive
kṣmāyitum
Absolutive
kṣmāytvā
Absolutive
-kṣmāyya
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2024