Declension table of ?kṣmāyyamāṇā

Deva

FeminineSingularDualPlural
Nominativekṣmāyyamāṇā kṣmāyyamāṇe kṣmāyyamāṇāḥ
Vocativekṣmāyyamāṇe kṣmāyyamāṇe kṣmāyyamāṇāḥ
Accusativekṣmāyyamāṇām kṣmāyyamāṇe kṣmāyyamāṇāḥ
Instrumentalkṣmāyyamāṇayā kṣmāyyamāṇābhyām kṣmāyyamāṇābhiḥ
Dativekṣmāyyamāṇāyai kṣmāyyamāṇābhyām kṣmāyyamāṇābhyaḥ
Ablativekṣmāyyamāṇāyāḥ kṣmāyyamāṇābhyām kṣmāyyamāṇābhyaḥ
Genitivekṣmāyyamāṇāyāḥ kṣmāyyamāṇayoḥ kṣmāyyamāṇānām
Locativekṣmāyyamāṇāyām kṣmāyyamāṇayoḥ kṣmāyyamāṇāsu

Adverb -kṣmāyyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria