Declension table of ?kṣmāyiṣyantī

Deva

FeminineSingularDualPlural
Nominativekṣmāyiṣyantī kṣmāyiṣyantyau kṣmāyiṣyantyaḥ
Vocativekṣmāyiṣyanti kṣmāyiṣyantyau kṣmāyiṣyantyaḥ
Accusativekṣmāyiṣyantīm kṣmāyiṣyantyau kṣmāyiṣyantīḥ
Instrumentalkṣmāyiṣyantyā kṣmāyiṣyantībhyām kṣmāyiṣyantībhiḥ
Dativekṣmāyiṣyantyai kṣmāyiṣyantībhyām kṣmāyiṣyantībhyaḥ
Ablativekṣmāyiṣyantyāḥ kṣmāyiṣyantībhyām kṣmāyiṣyantībhyaḥ
Genitivekṣmāyiṣyantyāḥ kṣmāyiṣyantyoḥ kṣmāyiṣyantīnām
Locativekṣmāyiṣyantyām kṣmāyiṣyantyoḥ kṣmāyiṣyantīṣu

Compound kṣmāyiṣyanti - kṣmāyiṣyantī -

Adverb -kṣmāyiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria