Declension table of ?cakṣmāyuṣī

Deva

FeminineSingularDualPlural
Nominativecakṣmāyuṣī cakṣmāyuṣyau cakṣmāyuṣyaḥ
Vocativecakṣmāyuṣi cakṣmāyuṣyau cakṣmāyuṣyaḥ
Accusativecakṣmāyuṣīm cakṣmāyuṣyau cakṣmāyuṣīḥ
Instrumentalcakṣmāyuṣyā cakṣmāyuṣībhyām cakṣmāyuṣībhiḥ
Dativecakṣmāyuṣyai cakṣmāyuṣībhyām cakṣmāyuṣībhyaḥ
Ablativecakṣmāyuṣyāḥ cakṣmāyuṣībhyām cakṣmāyuṣībhyaḥ
Genitivecakṣmāyuṣyāḥ cakṣmāyuṣyoḥ cakṣmāyuṣīṇām
Locativecakṣmāyuṣyām cakṣmāyuṣyoḥ cakṣmāyuṣīṣu

Compound cakṣmāyuṣi - cakṣmāyuṣī -

Adverb -cakṣmāyuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria