Declension table of ?cakṣmāyāṇa

Deva

MasculineSingularDualPlural
Nominativecakṣmāyāṇaḥ cakṣmāyāṇau cakṣmāyāṇāḥ
Vocativecakṣmāyāṇa cakṣmāyāṇau cakṣmāyāṇāḥ
Accusativecakṣmāyāṇam cakṣmāyāṇau cakṣmāyāṇān
Instrumentalcakṣmāyāṇena cakṣmāyāṇābhyām cakṣmāyāṇaiḥ cakṣmāyāṇebhiḥ
Dativecakṣmāyāṇāya cakṣmāyāṇābhyām cakṣmāyāṇebhyaḥ
Ablativecakṣmāyāṇāt cakṣmāyāṇābhyām cakṣmāyāṇebhyaḥ
Genitivecakṣmāyāṇasya cakṣmāyāṇayoḥ cakṣmāyāṇānām
Locativecakṣmāyāṇe cakṣmāyāṇayoḥ cakṣmāyāṇeṣu

Compound cakṣmāyāṇa -

Adverb -cakṣmāyāṇam -cakṣmāyāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria