Declension table of ?kṣmāytavat

Deva

MasculineSingularDualPlural
Nominativekṣmāytavān kṣmāytavantau kṣmāytavantaḥ
Vocativekṣmāytavan kṣmāytavantau kṣmāytavantaḥ
Accusativekṣmāytavantam kṣmāytavantau kṣmāytavataḥ
Instrumentalkṣmāytavatā kṣmāytavadbhyām kṣmāytavadbhiḥ
Dativekṣmāytavate kṣmāytavadbhyām kṣmāytavadbhyaḥ
Ablativekṣmāytavataḥ kṣmāytavadbhyām kṣmāytavadbhyaḥ
Genitivekṣmāytavataḥ kṣmāytavatoḥ kṣmāytavatām
Locativekṣmāytavati kṣmāytavatoḥ kṣmāytavatsu

Compound kṣmāytavat -

Adverb -kṣmāytavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria