Declension table of ?kṣmāyiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativekṣmāyiṣyamāṇā kṣmāyiṣyamāṇe kṣmāyiṣyamāṇāḥ
Vocativekṣmāyiṣyamāṇe kṣmāyiṣyamāṇe kṣmāyiṣyamāṇāḥ
Accusativekṣmāyiṣyamāṇām kṣmāyiṣyamāṇe kṣmāyiṣyamāṇāḥ
Instrumentalkṣmāyiṣyamāṇayā kṣmāyiṣyamāṇābhyām kṣmāyiṣyamāṇābhiḥ
Dativekṣmāyiṣyamāṇāyai kṣmāyiṣyamāṇābhyām kṣmāyiṣyamāṇābhyaḥ
Ablativekṣmāyiṣyamāṇāyāḥ kṣmāyiṣyamāṇābhyām kṣmāyiṣyamāṇābhyaḥ
Genitivekṣmāyiṣyamāṇāyāḥ kṣmāyiṣyamāṇayoḥ kṣmāyiṣyamāṇānām
Locativekṣmāyiṣyamāṇāyām kṣmāyiṣyamāṇayoḥ kṣmāyiṣyamāṇāsu

Adverb -kṣmāyiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria