Declension table of ?kṣmāyyamāṇa

Deva

MasculineSingularDualPlural
Nominativekṣmāyyamāṇaḥ kṣmāyyamāṇau kṣmāyyamāṇāḥ
Vocativekṣmāyyamāṇa kṣmāyyamāṇau kṣmāyyamāṇāḥ
Accusativekṣmāyyamāṇam kṣmāyyamāṇau kṣmāyyamāṇān
Instrumentalkṣmāyyamāṇena kṣmāyyamāṇābhyām kṣmāyyamāṇaiḥ kṣmāyyamāṇebhiḥ
Dativekṣmāyyamāṇāya kṣmāyyamāṇābhyām kṣmāyyamāṇebhyaḥ
Ablativekṣmāyyamāṇāt kṣmāyyamāṇābhyām kṣmāyyamāṇebhyaḥ
Genitivekṣmāyyamāṇasya kṣmāyyamāṇayoḥ kṣmāyyamāṇānām
Locativekṣmāyyamāṇe kṣmāyyamāṇayoḥ kṣmāyyamāṇeṣu

Compound kṣmāyyamāṇa -

Adverb -kṣmāyyamāṇam -kṣmāyyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria