Declension table of ?kṣmāyaṇīya

Deva

MasculineSingularDualPlural
Nominativekṣmāyaṇīyaḥ kṣmāyaṇīyau kṣmāyaṇīyāḥ
Vocativekṣmāyaṇīya kṣmāyaṇīyau kṣmāyaṇīyāḥ
Accusativekṣmāyaṇīyam kṣmāyaṇīyau kṣmāyaṇīyān
Instrumentalkṣmāyaṇīyena kṣmāyaṇīyābhyām kṣmāyaṇīyaiḥ kṣmāyaṇīyebhiḥ
Dativekṣmāyaṇīyāya kṣmāyaṇīyābhyām kṣmāyaṇīyebhyaḥ
Ablativekṣmāyaṇīyāt kṣmāyaṇīyābhyām kṣmāyaṇīyebhyaḥ
Genitivekṣmāyaṇīyasya kṣmāyaṇīyayoḥ kṣmāyaṇīyānām
Locativekṣmāyaṇīye kṣmāyaṇīyayoḥ kṣmāyaṇīyeṣu

Compound kṣmāyaṇīya -

Adverb -kṣmāyaṇīyam -kṣmāyaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria