Declension table of ?kṣmāyaṇīyā

Deva

FeminineSingularDualPlural
Nominativekṣmāyaṇīyā kṣmāyaṇīye kṣmāyaṇīyāḥ
Vocativekṣmāyaṇīye kṣmāyaṇīye kṣmāyaṇīyāḥ
Accusativekṣmāyaṇīyām kṣmāyaṇīye kṣmāyaṇīyāḥ
Instrumentalkṣmāyaṇīyayā kṣmāyaṇīyābhyām kṣmāyaṇīyābhiḥ
Dativekṣmāyaṇīyāyai kṣmāyaṇīyābhyām kṣmāyaṇīyābhyaḥ
Ablativekṣmāyaṇīyāyāḥ kṣmāyaṇīyābhyām kṣmāyaṇīyābhyaḥ
Genitivekṣmāyaṇīyāyāḥ kṣmāyaṇīyayoḥ kṣmāyaṇīyānām
Locativekṣmāyaṇīyāyām kṣmāyaṇīyayoḥ kṣmāyaṇīyāsu

Adverb -kṣmāyaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria